A 964-16 Tantrasāra(koṣa)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/16
Title: Tantrasāra(koṣa)
Dimensions: 28 x 12.4 cm x 149 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1933
Acc No.: NAK 5/3096
Remarks:


Reel No. A 964-16 Inventory No. 75423

Reel No. A 964/16

Title Tantrasārakoṣa

Remarks

Author Śaṃkunātha

Subject Āyurveda

Language Sanskrit

Text Features This text explains about ENT problems and relations of fever and its treatment.

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 28.0 x 12.4 cm

Folios 119

Lines per Folio 10

Foliation figures and marginal title; taṃ trā. and guruḥ is in upper left-hand and lower rigtht-hand margin of the verso,

Scribe Śrījitānaṃda

Date of Copying SAM1933

Place of Copying lalitāpura nagara

Place of Deposit NAK

Accession No. 5/3096

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya || ||

śaṃbhorjjagattrayavadhodyata kālakūṭam

āvibhrato viṣamam udgatakaṇṭha lakṣmīḥ

navyāṃvudā ke haraṇela śiṣyāṃ

haṃsaṃ diśegādhika tr jagatāṃ ciramā dadhātu (!) 1

āgādhāyā rasaṃ sāra sāgarottāram īśvaraḥ

praṇamyamuninātreyaṃ (!) dhanvaṃtarimathoguruḥ (!) 2

heturbhaiṣajya yo kośo jvarādīnāṃ pṛthak pṛthak

vaidya śrī śaṃkunāthena taṃtrāsāra (!) kariṣyate 3

anuprāpya mahādyārtha yogaratnbhṛtodaraḥ

svasthatām upagacchaṃtu bhiṣajaṃs tatra duḥkhitā 4 (fol.1v1–5)

«Ending:»

tat sādhyaṃ lehavac chīte tasmiṃ (!) tailaṃ samaṃ madhu

dadyā(!) cūrṇaṃ palaṃ caikaṃ tvagelāpatrakeśarāt

ato lehalapalaṃ līḍhvā jagdhvācaikāṃ harītakī (!)

sukhaṃ viricite(!) snigdho doṣa prastham anāmayaḥ

gulmaśvapathu maśīpāṃḍu rogamarocakaṃ (!)

hṛdrogaṃ grahaṇīrogaṃ kāmalā viṣamajvaraṃ

kuṣṭaplīhānamānāhaṃ metādyuṃtyupasevitā (!)

gulmaharadaṃtī guḍa( fol119v:1–3)

Colophon

śrīsamvat 1933 vaiśākha vadi 3 roja etad dine likhitaṃ samāptam likhitam idaṃ pustaka śrī lalitāpuranagarasya śrīmahābuddhopāśaka (!) śrījitānaṃdena śubham śrīr astu ❁ śubham (fol. 119r1–3)

Microfilm Details

Reel No. A 964/16

Date of Filming 04-12-1984

Exposures 119

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-07-2003

Bibliography